शरीरं सुरूपं तथा वा कलत्रं यशश्र्चारु चित्रं धनं मेरुतुल्यं |
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||1||
śarīraṃ surūpaṃ tathā vā kalatraṃ yaśaśrcāru citraṃ dhanaṃ merutulyaṃ |
guroraṅghripadme manaśrcena lagnaṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ ||1||
One’s physique may be superb, they may have a very beautiful wife; impeccable reputation and fame; tremendous wealth like mount Meru — which is said to be made up of pure Gold; yet if one’s mind be not centered upon the lotus feet of the Guru, what then, what then, what then?
कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बान्धवाः सर्वमेतद्धि जातम् |
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||2||
kalatraṃ dhanaṃ putrapautrādi sarvaṃ gṛhaṃ bāndhavāḥ sarvametaddhi jātam |
guroraṅghripadme manaśrcena lagnaṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ ||2||
Wife, wealth, sons, grandsons and all such; home and kindred; all these things maybe there; yet if one’s mind be not centered upon the lotus feet of the Guru, what then, what then, what then?
षडङ्गादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति |
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं || 3||
ṣaḍaṅgādivedo mukhe śāstravidyā kavitvādi gadyaṃ supadyaṃ karoti |
guroraṅghripadme manaśrcena lagnaṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ || 3||
The Vedas with their six limbs and the knowledge of all sciences may be on one’s lips; one may possess the poetic gift and may compose fine prose and poetry; yet if one’s mind be not centred upon the lotus feet of the Guru, what then, what then, what then?
विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः |
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||4||
videśeṣu mānyaḥ svadeśeṣu dhanyaḥ sadācāravṛtteṣu matto na cānyaḥ |
guroraṅghripadme manaśrcena lagnaṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ ||4||
“I am honoured in other lands and I am prosperous in my homeland; in the paths of righteous conduct there is none who surpasses me”, thus one may think; yet if one’s mind be not centred upon the lotus feet of the Guru, what then, what then, what then?
क्षमामण्डले भूपभूपालवृन्दैः सदासेवितं यस्य पादारविन्दं |
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||5||
kṣamāmaṇḍale bhūpabhūpālavṛndaiḥ sadāsevitaṃ yasya pādāravindaṃ |
guroraṅghripadme manaśrcena lagnaṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ ||5||
One may be constantly extolled and one’s presence highly honoured by hosts of emperors and rulers of this world; yet if one’s mind be not centred upon the lotus feet of the Guru, what then, what then, what then?
यशो मे गतं दिक्षु दानप्रतापा जगद्वस्तु सर्वं करे यत्प्रसादात् |
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं || 6||
yaśo me gataṃ dikṣu dānapratāpā jagadvastu sarvaṃ kare yatprasādāt |
guroraṅghripadme manaśrcena lagnaṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ || 6||
“My repute has travelled in all directions through my philanthropy and prowess; all the things of this world are in my hands as rewards for my virtues”, yet if one’s mind be not centred upon the lotus feet of the Guru, what then, what then, what then?
न भोगे न योगे न वा वाजिराजौ न कान्तामुखे नैव वित्तेषु चित्तं |
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||7||
na bhoge na yoge na vā vājirājau na kāntāmukhe naiva vitteṣu cittaṃ |
guroraṅghripadme manaśrcena lagnaṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ ||7||
The mind may have turned away from external delights through dispassion and from attainments like Yoga and meditation, possessions like horses and the like, the enchanting face of the beloved, in short, the entire wealth of the earth; yet if one’s mind be not centred upon the lotus feet of the Guru, what then, what then, what then?
अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्घ्ये |
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||8||
araṇye na vā svasya gehe na kārye na dehe mano vartate me tvanarghye |
guroraṅghripadme manaśrcena lagnaṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ ||8||
The mind may have lost its charm to live in forests, and likewise in the house; may have lost all desire to achieve whatever; even the concern for the body’s welfare may have been outlived; yet if one’s mind be not centred upon the lotus feet of the Guru, what then, what then, what then?